Friday, January 25, 2019

Good Read collection

गुरु गोबिंद दौउ खड़े, काके लागों पांय, बलिहारी गुरु आपने गोबिंद दियो बताय ।

गुरु भी खड़े हैं और गोविन्द भी खड़े हैं (भगवान् भी खड़े हैं), शिष्य सोचता है किसके पैर छूने  चाहिए पहले । फिर शिष्य सोचता है की बलिहारी गुरु आपने मैं पहले गुरु के पैर छूऊंगा क्योंकि गुरु ने गोबिंद दियो बताय – इन्हीं ने बताया की ये गोविन्द है, यही पहचान कराते हैं अन्यथा, अन्यथा तो मोती हमारे हाथ में है, हीरा हमारे हाथ में है, हम पत्थर समझ कर उसे फ़ेंक देते हैं, अगर हमारे पास समझदारी नहीं है, ज्ञान नहीं है । गुरु का काम है, ज्ञान प्रदान करना । मनुष्य के प्रत्येक के चार गुरु होते हैं । प्रत्येक के पास होते हैं चार गुरु ।

पहला - माता, जिसने हमको उठना बैठना सिखाया, खाना पीना सिखाया, वो सबसे पहली गुरु है ।
दूसरा - पिता, जिसने चलना फिरना सिखाया, व्यवहार करना सिखाया, बोल चाल सिखाई ।
तीसरा - अध्यापक, जिसने alphabet  पढाई, पढना लिखना सिखाया, ABCD पढाई, अ,आ,इ, ई पढाई ।
चौथा - मित्र, जो माता पिता नहीं सिखाते, जो teacher नहीं सिखाते, वो Friends सिखाते हैं ।
पांचवां - सद्गुरु, वो बड़े भाग्य वाले को ही मिलता है । वो क्या देता है ? ज्ञान देता है ।
- डाo  अशोक शर्मा 

Thursday, January 24, 2019

विष्णुसहस्त्रनाम स्तोत्रम

ॐ शुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् । 
प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये ॥ 1 ॥

व्यासम् वशिष्ठरनप्तारम् शक्ते:पौत्र
कल्मषम्
पराशरात्मजं वंदे शुकतातम् तपोनिधिम् ॥ 2 ॥

व्यासाय् विष्णुरुपाय व्यासरूपाय विष्णवे। 
नमो वै ब्रम्हनिधये वासिष्ठाय नमो नमः ॥ 3 ॥

अविकाराय शुद्धाय नित्याय परमात्मने। 
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ 4 ॥

यस्य स्मरणमात्रेण जन्मा संसारबन्धनात्। 
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ 5 ॥
ॐ नमो विष्णवे प्रभविष्णवे।

श्री वैशम्पायन उवाच 
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । 
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ 7 ॥

युधिष्ठिर उवाच 
किमेकं दैवतं लोके किं वा‌प्येकं परायणम् । 
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ 8 ॥

को धर्मः सर्वधर्माणां भवतः परमो मतः । 
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ 9 ॥

श्री भीष्म उवाच 
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । 
स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥ 10 ॥

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । 
ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ 11 ॥

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । 
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ 12 ॥

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् । 
लोकनाथं महद्भूतं सर्वभूत भवोद्भवम् ॥ 13 ॥

एष मे सर्व धर्माणां धर्मो‌ऽधिकतमोमतः । 
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ 14 ॥

परमम् यो महत्तेजः परमम् यो महत्तपः ।
परमम् यो महद्ब्रह्म परमम् यः परायणम् । 15 ॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । 
दैवतं देवतानां च भूतानां यो‌ऽव्ययः पिता ॥ 16 ॥

यतः सर्वाणि भूतानि भवन्त्यादि युगागमे । 
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ 17 ॥

तस्य लोक प्रधानस्य जगन्नाथस्य भूपते । 
विष्णोर्नाम सहस्रं मे श्रुणु पाप भयापहम् ॥ 18 ॥

यानि नामानि गौणानि विख्यातानि महात्मनः । 
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ 19 ॥

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः । 
छन्दो‌ऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ 20 ॥

अमृतां शूद्भवो बीजं शक्तिर्देवकिनन्दनः । 
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते ॥ 21 ॥

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥ 
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमम् ॥ 22 ॥

पूर्वन्यासः 
अस्य श्री विष्णोर्दिव्य सहस्रनाम स्तोत्र महामन्त्रस्य ॥ 
श्री वेदव्यासो भगवान् ऋषिः । 
अनुष्टुप् छन्दः । 
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता । 
अमृतांशूद्भवो भानुरिति बीजम् । 
देवकीनन्दनः स्रष्टेति शक्तिः । 
उद्भवः, क्षोभणो देव इति परमोमन्त्रः । 
शङ्खभृन्नन्दकी चक्रीति कीलकम् । 
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । 
रथाङ्गपाणि रक्षोभ्य इति नेत्रम् । 
त्रिसामासामगः सामेति कवचम् । 
आनन्दं परब्रह्मेति योनिः । 
ऋतुस्सुदर्शनः काल इति दिग्बन्धः ॥ 
श्रीविश्वरूप इति ध्यानम् । 
श्री महाविष्णु प्रीत्यर्थे सहस्रनाम जपे विनियोगः ।

ध्यानम्
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानां
मालाक्लुप्तासनस्थः स्फटिकमणिनिभैमौर्तिकैमण्डितांगः।
शुभ्रैरभ्रैरदभ्रै रुपरिविरचितैर्मुक्तपीयूषवर्षैः
आनन्दी नः पुनीयादरिनलिनगदाशङखपाणिर्मुकुन्दः॥

भूः पादौ यस्य नाभिर्वियदसुरनिलचन्द्रसूर्यौ च नेत्रे
कर्णावाशाः शिरोद्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः।
अन्तस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रंरंरम्यते तं त्रिभुवनवपुषं विष्णुमीशम् नमामि॥

ॐ नमो भगवते वासुदेवाय


शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्
विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम्।
लक्ष्मिकान्तं कमलनयनं योगिहृद्द्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥

मेघश्यामं पीतकौशेयवासं श्रीवत्साङकं कौस्तुभोद्भासिताङगं।
पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम्॥

नमः समस्तभूतानामादि भूतायभूभृते।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे॥

सशङखचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणं।
सहारवक्षस्थलशोभिकौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम्॥

छायायां पारिजातस्य हेम्सिंहासनोपरि।
आसीनमंबूदश्याममायाताक्षमलंकृतम्॥

चन्द्राननं चतुर्बाहुं श्रीवत्साङकितवक्षसम्।
रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रये॥




ॐ विश्वम् विष्णु: वषट्कारो भूतभव्यभवतप्रभुः ।
भूतकृत भूतभृत भावो भूतात्मा भूतभावनः ।। 1 ।।
पूतात्मा परमात्मा च मुक्तानां परमा गतिः। अव्ययः पुरुष साक्षी क्षेत्रज्ञो अक्षर एव च ।। 2 ।।
योगो योग-विदां नेता प्रधानपुरुषेश्वरः । नारसिंह-वपुः श्रीमान केशवः पुरुषोत्तमः ।। 3 ।।
सर्वः शर्वः शिवः स्थाणु: भूतादि: निधि: अव्ययः । संभवो भावनो भर्ता प्रभवः प्रभु: ईश्वरः ।। 4 ।।
स्वयंभूः शम्भु: आदित्यः पुष्कराक्षो महास्वनः । अनादि-निधनो धाता विधाता धातुरुत्तमः ।। 5 ।।
अप्रमेयो हृषीकेशः पद्मनाभो-अमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ।। 6 ।।
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतः त्रिककुब-धाम पवित्रं मंगलं परं ।। 7।।
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ।। 8 ।।
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृति: आत्मवान ।। 9 ।।
सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ।। 10 ।।
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादि: अच्युतः । वृषाकपि: अमेयात्मा सर्व-योग-विनिःसृतः ।। 11 ।।
वसु: वसुमनाः सत्यः समात्मा संमितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।। 12 ।।
रुद्रो बहु-शिरा बभ्रु: विश्वयोनिः शुचि-श्रवाः । अमृतः शाश्वतः स्थाणु: वरारोहो महातपाः ।। 13 ।।
सर्वगः सर्वविद्-भानु: विष्वक-सेनो जनार्दनः । वेदो वेदविद-अव्यंगो वेदांगो वेदवित् कविः ।। 14 ।।
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः । चतुरात्मा चतुर्व्यूह:-चतुर्दंष्ट्र:-चतुर्भुजः ।। 15 ।।
भ्राजिष्णु भोजनं भोक्ता सहिष्णु: जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ।। 16 ।।
उपेंद्रो वामनः प्रांशु: अमोघः शुचि: ऊर्जितः । अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः ।। 17 ।।
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः। अति-इंद्रियो महामायो महोत्साहो महाबलः ।। 18 ।।
महाबुद्धि: महा-वीर्यो महा-शक्ति: महा-द्युतिः। अनिर्देश्य-वपुः श्रीमान अमेयात्मा महाद्रि-धृक ।। 19 ।।
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरुद्धः सुरानंदो गोविंदो गोविदां-पतिः ।। 20 ।।
मरीचि: दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ।। 21 ।।
अमृत्युः सर्व-दृक् सिंहः सन-धाता संधिमान स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ।। 22 ।।
गुरुःगुरुतमो धामः सत्यः सत्य-पराक्रमः । निमिषो-अ-निमिषः स्रग्वी वाचस्पति: उदार-धीः ।। 23 ।।
अग्रणी: ग्रामणीः श्रीमान न्यायो नेता समीरणः । सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात ।। 24 ।।
आवर्तनो निवृत्तात्मा संवृतः सं-प्रमर्दनः । अहः संवर्तको वह्निः अनिलो धरणीधरः ।। 25 ।।
सुप्रसादः प्रसन्नात्मा विश्वधृक्-विश्वभुक्-विभुः । सत्कर्ता सकृतः साधु: जह्नु:-नारायणो नरः ।। 26 ।।
असंख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत्-शुचिः । सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ।। 27।।
वृषाही वृषभो विष्णु: वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः ।। 28 ।।
सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः । नैक-रूपो बृहद-रूपः शिपिविष्टः प्रकाशनः ।। 29 ।।
ओज: तेजो-द्युतिधरः प्रकाश-आत्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मंत्र: चंद्रांशु: भास्कर-द्युतिः ।। 30 ।।
अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः । औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ।। 31 ।।
भूत-भव्य-भवत्-नाथः पवनः पावनो-अनलः । कामहा कामकृत-कांतः कामः कामप्रदः प्रभुः ।। 32 ।।

युगादि-कृत युगावर्तो नैकमायो महाशनः । अदृश्यो व्यक्तरूपश्च सहस्रजित्-अनंतजित ।। 33 ।।
इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः । क्रोधहा क्रोधकृत कर्ता विश्वबाहु: महीधरः ।। 34 ।।
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपाम निधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः ।। 35 ।।
स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद भानु: आदिदेवः पुरंदरः ।। 36 ।।
अशोक: तारण: तारः शूरः शौरि: जनेश्वर: । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ।। 37 ।।
पद्मनाभो-अरविंदाक्षः पद्मगर्भः शरीरभृत । महर्धि-ऋद्धो वृद्धात्मा महाक्षो गरुड़ध्वजः ।। 38 ।।
अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षण लक्षण्यो लक्ष्मीवान समितिंजयः ।। 39 ।।
विक्षरो रोहितो मार्गो हेतु: दामोदरः सहः । महीधरो महाभागो वेगवान-अमिताशनः ।। 40 ।।
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ।। 41 ।।
व्यवसायो व्यवस्थानः संस्थानः स्थानदो-ध्रुवः । परर्रद्वि परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ।। 42 ।।
रामो विरामो विरजो मार्गो नेयो नयो-अनयः । वीरः शक्तिमतां श्रेष्ठ: धर्मो धर्मविदुत्तमः ।। 43 ।।
वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।। 44।।
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः ।। 45 ।।
विस्तारः स्थावर: स्थाणुः प्रमाणं बीजमव्ययम । अर्थो अनर्थो महाकोशो महाभोगो महाधनः ।। 46 ।।
अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः । नक्षत्रनेमि: नक्षत्री क्षमः क्षामः समीहनः ।। 47 ।।
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं ।। 48 ।।
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत । मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ।। 49 ।।
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।। 50 ।।
धर्मगुब धर्मकृद धर्मी सदसत्क्षरं-अक्षरं । अविज्ञाता सहस्त्रांशु: विधाता कृतलक्षणः ।। 51 ।।
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभृद गुरुः ।। 52 ।।
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीर भूतभृद्भोक्ता कपींद्रो भूरिदक्षिणः ।। 53 ।।
सोमपो-अमृतपः सोमः पुरुजित पुरुसत्तमः । विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ।। 54 ।।
जीवो विनयिता-साक्षी मुकुंदो-अमितविक्रमः । अम्भोनिधिरनंतात्मा महोदधिशयो-अंतकः ।। 55 ।।
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनंदो नंदनो नंदः सत्यधर्मा त्रिविक्रमः ।। 56 ।।
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः कृतांतकृत ।। 57 ।।
महावराहो गोविंदः सुषेणः कनकांगदी । गुह्यो गंभीरो गहनो गुप्तश्चक्र-गदाधरः ।। 58 ।।
वेधाः स्वांगोऽजितः कृष्णो दृढः संकर्षणो-अच्युतः । वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः ।। 59 ।।
भगवान भगहानंदी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णु:-गतिसत्तमः ।। 60 ।।
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिवि: स्पृक् सर्वदृक व्यासो वाचस्पति: अयोनिजः ।। 61 ।।
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक । संन्यासकृत्-छमः शांतो निष्ठा शांतिः परायणम ।। 62 ।।
शुभांगः शांतिदः स्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ।। 63 ।।
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृत्-शिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ।। 64 ।।
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमान्-लोकत्रयाश्रयः ।। 65 ।।
स्वक्षः स्वंगः शतानंदो नंदिर्ज्योतिर्गणेश्वर: । विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ।। 66 ।।
उदीर्णः सर्वत: चक्षुरनीशः शाश्वतस्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ।। 67 ।।
अर्चिष्मानर्चितः कुंभो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ।। 68 ।।
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ।। 69 ।।
कामदेवः कामपालः कामी कांतः कृतागमः । अनिर्देश्यवपुर्विष्णु: वीरोअनंतो धनंजयः ।। 70 ।।
ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ।। 71 ।।
महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ।। 72 ।।
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ।। 73 ।।
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ।। 74 ।।
सद्गतिः सकृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ।। 75 ।।
भूतावासो वासुदेवः सर्वासुनिलयो-अनलः । दर्पहा दर्पदो दृप्तो दुर्धरो-अथापराजितः ।। 76 ।।
विश्वमूर्तिमहार्मूर्ति: दीप्तमूर्ति: अमूर्तिमान । अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ।। 77 ।।
एको नैकः सवः कः किं यत-तत-पद्मनुत्तमम । लोकबंधु: लोकनाथो माधवो भक्तवत्सलः ।। 78 ।।
सुवर्णोवर्णो हेमांगो वरांग: चंदनांगदी । वीरहा विषमः शून्यो घृताशीरऽचलश्चलः ।। 79 ।।
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक । सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ।। 80 ।।
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः । प्रग्रहो निग्रहो व्यग्रो नैकश्रृंगो गदाग्रजः ।। 81 ।।
चतुर्मूर्ति: चतुर्बाहु: श्चतुर्व्यूह: चतुर्गतिः । चतुरात्मा चतुर्भाव: चतुर्वेदविदेकपात ।। 82 ।।
समावर्तो-अनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ।। 83 ।।
शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः । इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः ।। 84 ।।
उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः । अर्को वाजसनः श्रृंगी जयंतः सर्वविज-जयी ।। 85 ।।
सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाह्रदो महागर्तो महाभूतो महानिधः ।। 86 ।।
कुमुदः कुंदरः कुंदः पर्जन्यः पावनो-अनिलः । अमृतांशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः ।। 87 ।।
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधो औदुंबरो-अश्वत्थ: चाणूरांध्रनिषूदनः ।। 88 ।।
सहस्रार्चिः सप्तजिव्हः सप्तैधाः सप्तवाहनः । अमूर्तिरनघो-अचिंत्यो भयकृत्-भयनाशनः ।। 89 ।।
अणु: बृहत कृशः स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ।। 90 ।।
भारभृत्-कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ।। 91 ।।
धनुर्धरो धनुर्वेदो दंडो दमयिता दमः । अपराजितः सर्वसहो नियंता नियमो यमः ।। 92 ।।
सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियार्हो-अर्हः प्रियकृत-प्रीतिवर्धनः ।। 93 ।।
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग विभुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ।। 94 ।।
अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ।। 95।।
सनात्-सनातनतमः कपिलः कपिरव्ययः । स्वस्तिदः स्वस्तिकृत स्वस्ति स्वस्तिभुक स्वस्तिदक्षिणः ।। 96 ।।
अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ।। 97 ।।
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ।। 98 ।।
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः संतो जीवनः पर्यवस्थितः ।। 99 ।।
अनंतरूपो-अनंतश्री: जितमन्यु: भयापहः । चतुरश्रो गंभीरात्मा विदिशो व्यादिशो दिशः ।। 100 ।।
अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरांगदः । जननो जनजन्मादि: भीमो भीमपराक्रमः ।। 101 ।।
आधारनिलयो-धाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ।। 102 ।।
प्रमाणं प्राणनिलयः प्राणभृत प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः ।। 103 ।।
भूर्भवः स्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः ।। 104 ।।
यज्ञभृत्-यज्ञकृत्-यज्ञी यज्ञभुक्-यज्ञसाधनः । यज्ञान्तकृत-यज्ञगुह्यमन्नमन्नाद एव च ।। 105 ।।
आत्मयोनिः स्वयंजातो वैखानः सामगायनः । देवकीनंदनः स्रष्टा क्षितीशः पापनाशनः ।। 106 ।।
शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधरः । रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः ।। 107 ।।
सर्वप्रहरणायुध ॐ नमः इति। वनमालिगदी शार्ङ्गीशंखीचक्री च नंदकी । श्रीमान्नारायणो विष्णु: वासुदेवोअभिरक्षतु।

==========================

इतीदं कीर्तनीयस्य केशवस्य महात्मनः। नाम्नां सहस्त्रं दिव्यानामशेषेण प्रकीर्तितं।। य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्। नाशुभं प्राप्नुया यत्किञ्चित्सोऽमुत्रेह च मानवः।। वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत्। वैश्यो धनसमृधः स्याच्छूद्रः सुखमवाप्नुयात।। धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्। कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजां।। भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः। सहस्त्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत। । यशः प्राप्नोति विपुलं ज्ञातिप्रधान्यमेव च। अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्।। न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति। भवत्यरोगो द्युतिमानबलरूपगुणान्वितः।। रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्। भयान्मुच्येत भीतस्तु म्युच्येतापन्न आपदः।। दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्। स्तुवन्नामसहस्त्रेण नित्यं भक्तिसमन्वितः।। वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः। सर्व पापविशुद्धात्मा याति ब्रह्म सनातनम्।। न वासुदेवभक्तानामशुभं विद्यते क्वचित्। जन्ममृत्युजराव्याधिभयं नैवोपजायते।। इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः। युज्येतात्मसुखक्षान्ति श्रीधृतिस्मृतिकीर्तिभिः।। न क्रोधो न च मात्सर्यं न लोभोनाशुभा मतिः। भवन्ति कृतपुण्यानाम् भक्तानांपुरुषोत्तमे।। द्यौ: सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः। वासुदेवस्य वीर्येण विधृतानी महात्मनः।। ससुरासुरगन्धर्वं सयक्षोरगराक्षसं। जगद्वशे वर्ततेदं कृष्णस्य सचराचरं।। इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः। वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च।। सर्वागमानामाचारः प्रथमं परिकल्पते। आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः।। ऋषयः पितरो देवा महाभूतानि धातवः। जंगमाजंगमं चेदं जगन्नारायणोद्भवम्।। योगो ज्ञानम् तथा सांख्यं विद्याः शिल्पादिकर्म च। वेदाः शस्त्राणि विज्ञानमेतत्सर्वं जनार्दनात्।। एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः। त्रींल्लोकान् व्याप्या भूतात्मा भुङ्क्ते विश्वभुगव्ययः।। इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितं। पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुम सुखानि च।। विश्वेश्वरमजम् देवं जगतः प्रभवाप्यमम्। भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवं।। जो संसार की उत्पत्ति, स्थिति और विनाश करने वाले जन्मरहित, विश्व के ईश्वर, कमल लोचन भगवान् विष्णु का भजन करते हैं, वे कभी भी प्रभाव को प्राप्त नहीं होते हैं ।

*In sync with Vishnusahastranamam sung by MS Subbulakshmi
=======================================


विश्वम् - जो स्वयं ही ब्रह्माण्ड है
विष्णुः - सर्वत्र विद्यमान
वषट्कारः - जिसका यज्ञ में आह्वान किया जाता है
भूतभव्यभवत्प्रभुः - अतीत, वर्तमान और भविष्य के भगवान
भूतकृत् - सभी प्राणियों के निर्माता
भूतभृत् - वह जो सभी प्राणियों को पोषण देते हैं
भावः - वह जो सभी जड़ और चेतन वस्तुओ का रूप धारण करते हैं
भूतात्मा - सभी प्राणियों की आत्मा
भूतभावनः - सभी प्राणियों के विकास और जन्म का कारण
पूतात्मा - वह जो एक अत्यंत शुद्ध सार के साथ है
परमात्मा - परम आत्मा
मुक्तानां परमा गतिः - मुक्त आत्माओं द्वारा प्राप्त किया जाने वाला अंतिम लक्ष्य
अव्ययः - जिसका विनाश नहीं हो सकता
पुरुषः - वह जो नौ द्वारो वाले नगर में रहता है
साक्षी - सब कुछ देखनेवाला
क्षेत्रज्ञः - वह जो शारीर रुपी क्षेत्र को तत्व से जानने वाला है
अक्षरः - अविनाशी
योगः - जो समरूपता की अवस्था में स्थित रहता है
योगविदां - नेता योग की जानकारी रखने वालों का मार्गदर्शक
प्रधानपुरुषेश्वरः - मूल प्रक्रति का ईश्वर
नारसिंहवपुः - वह जिसका रूप मनुष्य और सिंह का है
श्रीमान् - वह जो हमेशा श्री के साथ रहता है
केशवः - लंबे और सुंदर बालोंवाला, केशी को मारने वाले 
पुरुषोत्तमः - जो पुरुषों में सबसे उत्तम हो, जो सर्वश्रेष्ठ हो
सर्वः - वो जो सब कुछ है
शर्वः - वो जो शुभ है
शिवः - वह जो हमेशा शुद्ध है
स्थाणुः - आधार, अचल सत्य
भूतादिः - पांच महान तत्वों का कारण
निधिरव्ययः - वह निधि जिसका विनाश नहीं हो सकता
सम्भवः - वह जो अपनी स्वतंत्र इच्छा से उत्पन्न होता है
भावनः - वह जो अपने भक्तों को सबकुछ देता है
भर्ता - वह जो पूरे संसार को नियंत्रित करता है
प्रभवः - पांच महान तत्वों की उत्पत्ती का स्त्रोत
प्रभुः - सर्वशक्तिमान भगवान
ईश्वरः - वह जो बिना किसी सहायता के कुछ भी कर सकता है
स्वयम्भूः - वह जो खुद से प्रकट होता है
शम्भुः - वह जो शुभ करनेवाला है
आदित्यः - अदिति का पुत्र, वामन अवतार
पुष्कराक्षः - वह जिसकी कमल की तरह आंखें है
महास्वनः - वह जिसकी गर्जन करने वाली आवाज है

Wednesday, January 16, 2019

श्री राम स्तुति


श्रीराम चन्द्र कृपालु 


श्री राम चन्द्र कृपालु भजमन हरण भाव भय दारुणम्।
नवकंज लोचन कंज मुखकर, कंज पद कन्जारुणम्।।

हे मन, कृपालु (कृपा करनेवाले, दया करनेवाले) भगवान श्रीरामचन्द्रजी का भजन कर। वे संसार के जन्म-मरण रूप दारुण भय को दूर करने वाले है। उनके नेत्र नव-विकसित कमल के समान है, मुख कमल के समान है, हाथ (कर) कमल के समान हैं और चरण (पद) भी कमल के समान हैं ।

दारुण: कठोर, भीषण, घोर (frightful, terrible)

कन्दर्प अगणित अमित छवी नव नील जलद सुन्दरम्।
पट्पीत मानहु तडित रूचि शुचि नौमी जनक सुतावरम्।।

उनके सौंदर्य की छ्टा अगणित (असंख्य, अनगिनत) कामदेवो से बढ़कर है, उनका नवीन नील नीरज (कमल, सजल मेघ) जैसा सुंदर वर्ण है, पीताम्बर मेघरूप शरीर मानो बिजली के समान चमक रहा है, ऐसे पावनरूप  जानकीपति श्रीरामजी को मै नमस्कार करता हूँ ।

कन्दर्प: कामदेव

भजु दीन बंधु दिनेश दानव दैत्य वंश निकंदनम्।
रघुनंद आनंद कंद कौशल चंद दशरथ नन्दनम्।।

हे मन, दीनो के बंधू, सुर्य के समान तेजस्वी, दानव और दैत्यो के वंश का नाश करने वाले, रघु के प्यारे, आनन्द से भरे बादल, कौशल्या के चाँद और दशरथ-नन्दन श्रीराम का भजन कर ।

सिर मुकुट कुण्डल तिलक चारु उदारू अंग विभूषणं।
आजानु भुज शर-चापधर सङ्ग्राम जित खर-दूषणं।। 

जिनके मस्तक पर रत्नजडित मुकुट, कानो मे कुण्डल, मस्तक पर तिलक और प्रत्येक अंग मे सुंदर आभूषण सुशोभित हो रहे है, जिनकी भुजाए घुटनो तक लम्बी है और जो धनुष-बाण लिये हुए हैं, जिन्होने संग्राम मे खर-दूषण को जीत लिया है ।

शर-चाप: बाण-धनुष

इति वदति तुलसीदास शङ्कर शेष मुनि मन रञ्जनम्। 
मम ह्रदय कुञ्ज निवास कुरु कामादी खल दल गञ्जनम्।।

तुलसीदासजी प्रार्थना करते है कि शिव, शेष और मुनियो के मन को प्रसन्न करने वाले श्रीरघुनाथजी मेरे ह्रदय कमल में सदा निवास करें जो कामादि (काम, क्रोध, मद, लोभ, मोह) शत्रुओं का नाश करने वाले हैं ।

मनु जाहिं राचेऊ मिलिहि सो बरु सहज सुंदर सावरों।
करुना निधान सुजान सिलू सनेहू जानत रावरो।।

जिसमे तुम्हारा मन अनुरक्त हो गया है, वही वर (श्रीरामचन्द्रजी) तुमको मिलेगा वह स्वभाव से सहज, सुन्दर और सांवला है वह करुणा निधान (दया का खजाना), सुजान (सर्वज्ञ, सब जाननेवाला), शीलवान है, तुम्हारे स्नेह को जानता है ।

एही भांती गौरी असीस सुनी सिय सहित हिय हरषी अली।
तुलसी भवानी पूजि पूनी पूनी मुदित मन मंदिर चली।।

जानकीजी समेत सभी सखियाँ ह्रदय मे हर्षित हुई इस प्रकार श्रीगौरीजी का आशीर्वाद सुनकर (इस प्रकार श्रीगौरीजी का आशीर्वाद सुनकर जानकीजी समेत सभी सखियाँ ह्रदय मे हर्षित हुई) तुलसीदासजी कहते है, भवानीजी को बार-बार पूजकर सीताजी प्रसन्न मन से राजमहल को लौट चली।

॥ सियावर रामचंद्र की जय ॥