Sunday, February 10, 2019

श्री विष्णुसहस्रनाम स्तोत्र

ब्रह्मा उवाच
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत सर्वविघ्नोपशान्तये ।।

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ।।

विनियोगः
ॐ अस्य श्रीविष्णु सहस्रनामस्तोत्रमंत्रस्य
ब्रह्मा ऋषिर्विष्णुदेवता अनुष्टुप्छन्दः
सर्वकामावाप्त्यर्थं जपे विनियोगः ।

ध्यानम् 
सजलजलदनीलं दर्शितोदारशीलं
करतलधृतशैलं वेणुवाद्यै रसालम् ।
व्रजजनकुलपालं कामिनीकेलिलोलं
तरुणतुलसिमालं नौमि गोपालबालम् ।।

अथ विष्णुसहस्त्रनामस्तोत्रम्

विष्णुर्जिष्णुर्हृषिकेशः सर्वात्मा सर्वभावनः ।
सर्वगः शर्वरीनाथो भूतग्रामाशयाशयः ।। १ ।।

अनादिनिधनो देवः सर्वज्ञः सर्वसम्भवः ।
सर्वव्यापी जगध्दाता सर्वशक्तिधरोऽनघः ।। २ ।।

जगद्बीजं जगत्स्त्रष्टा जगदीशो जगत्पतिः ।
जगद्गगुरुर्जगन्नाथो जगध्दाता जगन्मयः ।। ३ ।।

सर्वाकृतिधरः सर्वो विश्वरूपी जनार्दनः ।
अजन्मा शाश्वतो नित्यो विश्वाधारो विभुः प्रभुः ।। ४ ।।

बहुरूपैकरूपश्च सर्वरूपधरो हरः ।
कालाग्निप्रभवो वायुः प्रलयान्तकरोऽक्षयः ।। ५ ।।

महार्णवो महामेघो जलबुद्बुदसम्भवः ।
संस्कृतोऽविकृतो मत्स्यो महामत्स्यस्तिमिङ्गिलः ।। ६ ।।

अनन्तो वासुकिः शेषो वराहो धरणीधरः ।
पयः क्षीर विवेकाढयो हंसो हैमगिरिस्थितः ।। ७ ।।

हयग्रीवो विशालाक्षो हयकर्णो हयाकृतिः ।
मन्थनो रत्नहारी च कूर्मोऽधरधराधरः ।। ८ ।।

विनिद्रो निद्रितो नन्दी सुनन्दो नन्दनप्रियः ।
नाभिनालमृणाली च सवयंभूश्चतुराननः ।। ९ ।।

प्रजापतिपरो दक्षः सृष्टिकर्ता प्रजाकरः ।
मरीचिः कश्यपो वत्सः सुरासुरगुरुः कविः ।। १० ।।

वामनो वामभागी च वामकर्मा बृहद्वपुः ।
त्रैलोक्यक्रमणो दीपो बलियज्ञविनाशनः ।। ११ ।।

यज्ञहर्ता यज्ञकर्ता यज्ञेशो यज्ञभुग विभुः ।
सहस्त्रांशुर्भगो भनुर्विवस्वान् रविरंशुमान् ।। १२ ।।

तिग्मतेजाश्चाल्पतेजाः कर्मसाक्षीः मनुर्यमः ।
देवराजः सुरपतिर्दानवारिः शचीपतिः ।। १३ ।।

अग्निर्वायुसखो वह्निर्वरुणो यादसाम्पतिः ।
नैर्ऋतो नादानोऽनादी रक्षोयक्षधनाधिपः ।। १४ ।।

कुबेरो वित्तवान् वेगो वसुपालो विलासकृत् ।
अमृतस्त्रवणः सोमः सोमपानकरः सुधीः ।। १५ ।।

सर्वौषधिकरः श्रीमान्निशाकारो दिवाकरः ।
विषारिर्विषहर्ता च विषकण्ठधरो गिरिः ।। १६ ।।

नीलकण्ठो वृषी रुद्रो भालचन्द्रो ह्यूमापतिः ।
शिवः शान्तो वशी वीरो ध्यानी मानी च मानदः ।। १७ ।।

कृमिकीटो मृगव्याधो मृगहा मृगवत्सलः ।
वटुको भैरवो बालः कपाली दण्डविग्रहः ।। १८ ।।

श्मशानवासी मांसाशी दुष्टनाशी स्मरान्तकृत् ।
योगिनीत्रासको योगी ध्यानस्थो ध्यानवासनः ।। १९ ।।

सेनानीः सैन्यदः स्कन्दो महाकालो गणाधिपः ।
आदिदेवो गणपतिर्विघ्नहा विघ्नाशन ।। २० ।।

ऋद्धिसिद्धिप्रदो दन्ती भालचन्द्रो गजाननः ।
नृसिंह उग्रद्रंष्ट्रश्च नखी दानवनाशकृत् ।। २१ ।।

प्रह्लादपोषकर्ता च सर्वदैत्यजनेश्वरः ।
शलभः सागरः साक्षी कल्पद्रुमविकल्पः ।। २२ ।।

हेमदो हेमभागी च हिमकर्ता हिमाचलः ।
भूधरो भूमिदो मेरुः कैलासशिखरो गिरिः ।। २३ ।।

लोकालोकान्तरो लोकी विलोकी भुवनेश्वर ।
दिक्पालो दिक्पतिर्दिव्यो दिव्यकायो जितेन्द्रियः ।। २४ ।।

विरूपो रूपवान् रागी नृत्यगीत विशारदः ।
हाहा हूहूश्चित्ररथो देवर्षिनारदः सखा ।। २५ ।।

विश्वेदेवाः साध्यदेवा धृताशीश्च चलोऽचलः ।
कपिलो जल्पको वादी दत्तो हैहयसंघराट् ।। २६ ।।

वसिष्ठो वामदेवश्च सप्तर्षिप्रवरो भृगुः ।
जामदग्न्यो महावीरः क्षत्रियान्तकरो ह्यर्षिः ।। २७ ।।

हिरण्यकशिपुश्चैव हिरण्याक्षो हरप्रियः ।
अगास्तिः पुलहो रक्षः पौलस्त्यो रावणो घटः ।। २८ ।।

देवारिस्तापसस्तापि विभीषणहरिप्रियः ।
तेजस्वी तेजदस्तेजी ईशो राजपतिः प्रभुः ।। २९ ।।

दाशरथी राघवो रामो रघुवंशविवर्धनः ।
सीतापतिः पतिः श्रीमान्  ब्रह्मण्यो भक्तवत्सलः ।। ३० ।।

सन्नद्धः कवची खड्गी चीरवासा दिगम्बरः ।
किरीटी कुण्डली चापी शङ्खचक्री गदाधरः ।। ३१ ।।

कौसल्यानन्दनोदारो भूमिशायी गुहप्रियः ।
सौमित्रो भरतो बालः शत्रुघ्नो भरताग्रजः ।। ३२ ।।

लक्ष्मणः परवीरघ्नः स्त्रीसहायः कपीश्वरः ।
हनुमान् ऋक्षराजश्च सुग्रीवो बालिनाशनः ।। ३३ ।।

दूतप्रियो दूतकारी ह्यङ्गदो गदतां वरः ।
वनध्वंसी वनी वेगी वानरो वानरध्वजः ।। ३४ ।।

लांङ्गूली च नखी दंष्ट्री लङ्काहाहाकरो वरः ।
भवसेतुर्महासेतुर्बद्धसेतू रमेश्वरः ।। ३५ ।।

जानकीवल्लभः कामी किरीटी कुण्डली खगी ।
पुण्डरीकविशालाक्षो महाबाहुर्घनाकृतिः ।। ३६ ।।

चञ्चलश्चपलः कामी वामी वामाङ्गवत्सलः ।
स्त्रीप्रियः स्त्रीपरः स्त्रैणः स्त्रियो वामाङ्गवासकः ।। ३७ ।।

जितवैरी जितकामो जितक्रोधो जितेन्द्रियः ।
शान्तो दांतो दयाऽऽरामो ह्येकस्त्रीव्रतधारकः ।। ३८ ।।

सात्विकः सत्वसंस्थानो मदहा क्रोधहा खरः ।
बहुराक्षससंवीतः सर्वराक्षसनाशकृत् ।। ३९ ।।

रावणारी रणक्षुद्रदशमस्तकछेदकः ।
राजयकारी यज्ञकारी दाता भोक्ता तपोधनः ।। ४० ।।

अयोध्याधिपतिः कान्तो वैकुण्ठोऽकुण्ठविग्रहः ।
सत्यव्रतो व्रती शूरास्तपी सत्यफलप्रदः ।। ४१ ।।

सर्वसाक्षी सर्वगश्च सर्वप्राणोहरोऽव्ययः ।
प्राणश्चाथाप्यपानाश्च व्यानोदानः समानकः ।। ४२ ।।

नागः कृकलः कूर्मश्च देवदत्तो धनञ्जयः ।
सर्वप्राणविदो व्यापी योगधारकधारकः ।। ४३

तत्त्ववित्तत्त्वदस्तत्वी सर्वतत्वविशारदः ।
ध्यानस्थो ध्यानशाली च मनस्वी योगवित्तमः ।। ४४ ।।

ब्रह्मज्ञो ब्रह्मदो ब्रह्मज्ञाता च ब्रह्मसम्भवः ।
अध्यात्मविद विदो दीपो ज्योतिरूपो निरञ्जनः ।। ४५ ।।

ज्ञानदोऽज्ञानहा ज्ञानी गुरुः शिष्योपदेशकः ।
सुशिष्यः शिक्षितः शाली शिक्षाविशारदः ।। ४६ ।।

मन्त्रदो मन्त्रहा मन्त्री तन्त्री तन्त्रजनप्रियः ।
संमन्त्रो मन्त्रविन्मन्त्री यन्त्र त्रिएक यन्त्रमन्त्रैकभञ्जनः ।। ४७ ।।

मारणो मोहनो मोही स्तम्भोच्चाटनकृत्खलः ।
बहुमायो विमायश्च महामायाविमोहकः ॥ ४८॥

मोक्षदो बन्धको बन्दी ह्याकर्षणविकर्षणः ।
ह्रीङ्कारो बीजरूपी च क्लीङ्कारः कीलकाधिपः ॥ ४९॥

सौङ्कार शक्तिमाञ्च्छक्तिः सर्वशक्तिधरो धरः ।
अकारोकार ओङ्कारश्छन्दोगायत्रसम्भवः ॥ ५० ॥

वेदो वेदविदो वेदी वेदाध्यायी सदाशिवः ।
ऋग्यजुःसामाथर्वेशः सामगानकरोऽकरी ॥ ५१ ॥

त्रिपदो बहुपादी च शतपथः सर्वतोमुखः ।
प्राकृतः संस्कृतो योगी गीतग्रन्थप्रहेलिकः ॥ ५२ ॥

सगुणो विगुणश्छन्दो निःसङ्गो विगुणो गुणी ।
निर्गुणो गुणवान्सङ्गी कर्मी धर्मी च कर्मदः ॥ ५३ ॥

निष्कर्मा कामकामी च निःसङ्गः सङ्गवर्जितः ।
निर्लोभो निरहङ्कारी निष्किञ्चनजनप्रियः ॥ ५४ ॥

सर्वसङ्गकरो रागी सर्वत्यागी बहिश्चरः ।
एकपादो द्विपादश्च बहुपादोऽल्पपादकः ॥ ५५ ॥

द्विपदस्त्रिपदोऽपादी विपादी पदसङ्ग्रहः ।
खेचरो भूचरो भ्रामी भृङ्गकीटमधुप्रियः ॥ ५६ ॥

क्रतुः सम्वत्सरो मासो गणितार्कोह्यहर्निशः ।
कृतं त्रेता कलिश्चैव द्वापरश्चतुराकृतिः ॥ ५७ ॥

दिवाकालकरः कालः कुलधर्मः सनातनः ।
कला काष्ठा कला नाड्यो यामः पक्षः सितासितः ॥ ५८ ॥

युगो युगन्धरो योग्यो युगधर्मप्रवर्तकः ।
कुलाचारः कुलकरः कुलदैवकरः कुली ॥ ५९ ॥

चतुराऽऽश्रमचारी च गृहस्थो ह्यतिथिप्रियः ।
वनस्थो वनचारी च वानप्रस्थाश्रमोऽश्रमी ॥ ६० ॥

बटुको ब्रह्मचारी च शिखासूत्री कमण्डली  ।
त्रिजटी ध्यानवान्ध्यानी बद्रिकाश्रमवासकृत् ॥ ६१ ॥

हेमाद्रिप्रभवो हैमो हेमराशिर्हिमाकरः ।
महाप्रस्थानको विप्रो विरागी रागवान्गृही ॥ ६२ ॥

नरनारायणोऽनागो केदारोदारविग्रहः ।
गङ्गाद्वारतपः सारस्तपोवन तपोनिधिः ॥ ६३॥

निधिरेष महापद्मः पद्माकरश्रियालयः ।
पद्मनाभः परीतात्मा परिव्राट् पुरुषोत्तमः ॥ ६४ ॥

परानन्दः पुराणश्च सम्राड्राज विराजकः ।
चक्रस्थश्चक्रपालस्थश्चक्रवर्ती नराधिपः ॥ ६५ ॥

आयुर्वेदविदो वैद्यो धन्वन्तरिश्च रोगहा ।
औषधीबीजसम्भूतो रोगी रोगविनाशकृत ॥ ६६ ॥

चेतनश्चेतकोऽचिन्त्यश्चित्तचिन्ताविनाशकृत् ।
अतीन्द्रियः सुखस्पर्शश्चरचारी विहङ्गमः ॥ ६७ ॥

गरुडः पक्षिराजश्च चाक्षुषो विनतात्मजः ।
विष्णुयानविमानस्थो मनोमयतुरङ्गमः ॥ ६८ ॥

बहुवृष्टिकरो वर्षी ऐरावणविरावणः ।
उच्चैःश्रवाऽरुणो गामी हरिदश्वो हरिप्रियः ॥ ६९ ॥

प्रावृषो मेघमाली च गजरत्नपुरन्दरः ।
वसुदो वसुधारश्च निद्रालुः पन्नगाशनः ॥ ७० ॥

शेषशायी जलेशायी व्यासः सत्यवतीसुतः ।
वेदव्यासकरो वाग्ग्मी बहुशाखाविकल्पकः ॥ ७१ ॥

स्मृतिः पुराणधर्मार्थी परावरविचक्षणः ।
सहस्रशीर्षा सहस्राक्षः सहस्रवदनोज्ज्वलः ॥ ७२ ॥

सहस्रबाहुः सहस्रांशुः सहस्रकिरणो नरः ।
बहुशीर्षैकशीर्षश्च त्रिशिरा विशिराः शिरी ॥ ७३ ॥

जटिलो भस्मरागी च दिव्याम्बरधरः शुचिः ।
अणुरूपो बृहद्रूपो विरूपो विकराकृतिः ॥ ७४ ॥

समुद्रमाथको माथी सर्वरत्नहरो हरिः ।
वज्रवैडूर्यको वज्री चिन्तामणिमहामणिः ॥ ७५ ॥

अनिर्मूल्यो महामूल्यो निर्मूल्यः सुरभिः सुखी ।
पिता माता शिशुर्बन्धुर्धाता त्वष्टार्यमा यमः ॥ ७६ ॥

अन्तःस्थो बाह्यकारी च बहिःस्थो वै बहिश्चरः ।
पावनः पावकः पाकी सर्वभक्षी हुताशनः ॥ ७७ ॥

भगवान्भगहा भागी भवभञ्जो भयङ्करः ।
कायस्थः कार्यकारी च कार्यकर्ता करप्रदः ॥ ७८ ॥

एकधर्मा द्विधर्मा च सुखी दूत्योपजीवकः ।
बालकस्तारकस्त्राता कालो मूषकभक्षकः ॥ ७९ ॥

सञ्जीवनो जीवकर्ता सजीवो जीवसम्भवः ।
षड्विंशको महाविष्णुः सर्वव्यापी महेश्वरः ॥  ८० ॥

दिव्याङ्गदो मुक्तमाली श्रीवत्सो मकरध्वजः ।
श्याममूर्तिर्घनश्यामः पीतवासाः शुभाननः ॥ ८१ ॥

चीरवासा विवासाश्च भूतदानववल्लभः ।
अमृतोऽमृतभागी च मोहिनीरूपधारकः ॥ ८२ ॥

दिव्यदृष्टिः समदृष्टिर्देवदानववञ्चकः ।
कबन्धः केतुकारी च स्वर्भानुश्चन्द्रतापनः ॥ ८३ ॥

ग्रहराजो ग्रही ग्राहः सर्वग्रहविमोचकः ।
दानमानजपो होमः सानुकूलः शुभग्रहः ॥ ८४ ॥

विघ्नकर्ताऽपहर्ता च विघ्ननाशो विनायकः ।
अपकारोपकारी च सर्वसिद्धिफलप्रदः ॥ ८५ ॥

सेवकः सामदानी च भेदी दण्डी च मत्सरी ।
दयावान्दानशीलश्च दानी यज्वा प्रतिग्रही ॥ ८६ ॥

हविरग्निश्चरुस्थाली समिधश्चानिलो यमः ।
होतोद्गाता शुचिः कुण्डः सामगो वैकृतिः सवः ॥ ८७ ॥

द्रव्यं पात्राणि सङ्कल्पो मुशलो ह्यरणिः कुशः ।
दीक्षितो मण्डपो वेदिर्यजमानः पशुः क्रतुः ॥ ८८ ॥

दक्षिणा स्वस्तिमान्स्वस्ति ह्याशीर्वादः शुभप्रदः ।
आदिवृक्षो महावृक्षो देववृक्षो वनस्पतिः ॥ ८९ ॥

प्रयागो वेणुमान्वेणी न्यग्रोधश्चाऽक्षयो वटः ।
सुतीर्थस्तीर्थकारी च तीर्थराजो व्रती वतः ॥ ९० ॥

वृत्तिदाता पृथुः पुत्रो दोग्धा गौर्वत्स एव च ।
क्षीरं क्षीरवहः क्षीरी क्षीरभागविभागवित् ॥ ९१ ॥

राज्यभागविदो भागी सर्वभागविकल्पकः ।
वाहनो वाहको वेगी पादचारी तपश्चरः ॥ ९२ ॥

गोपनो गोपको गोपी गोपकन्याविहारकृत् ।
वासुदेवो विशालाक्षः कृष्णोगोपीजनप्रियः ॥ ९३ ॥

देवकीनन्दनो नन्दी नन्दगोपगृहाऽऽश्रमी ।
यशोदानन्दनो दामी दामोदर उलूखली ॥ ९४ ॥

पूतनारिः पदाकारी लीलाशकटभञ्जकः ।
नवनीतप्रियो वाग्ग्मी वत्सपालकबालकः ॥ ९५ ॥

वत्सरूपधरो वत्सी वत्सहा धेनुकान्तकृत् ।
बकारिर्वनवासी च वनक्रीडाविशारदः ॥ ९६ ॥

कृष्णवर्णाकृतिः कान्तो वेणुवेत्रविधारकः ।
गोपमोक्षकरो मोक्षो यमुनापुलिनेचरः ॥ ९७ ॥

मायावत्सकरो मायी ब्रह्ममायापमोहकः ।
आत्मसारविहारज्ञो गोपदारकदारकः ॥ ९८ ॥

गोचारी गोपतिर्गोपो गोवर्धनधरो बली ।
इन्द्रद्युम्नो मखध्वंसी वृष्टिहा गोपरक्षकः ॥ ९९ ॥

सुरभित्राणकर्ता च दावपानकरः कली ।
कालीयमर्दनः काली यमुनाह्रदविहारकः ॥ १०० ॥

सङ्कर्षणो बलश्लाघ्यो बलदेवो हलायुधः ।
लाङ्गली मुसली चक्री रामो रोहिणिनन्दनः ॥ १०१ ॥

यमुनाकर्षणोद्धारो नीलवासा हलो हली ।
रेवती रमणो लोलो बहुमानकरः परः ॥ १०२ ॥

धेनुकारिर्महावीरो गोपकन्याविदूषकः ।
काममानहरः कामी गोपीवासोऽपतस्करः ॥ १०३ ॥

वेणुवादी च नादी च नृत्यगीतविशारदः ।
गोपीमोहकरो गानी रासको रजनीचरः ॥ १०४ ॥

दिव्यमाली विमाली च वनमालाविभूषितः ।
कैटभारिश्च कंसारिर्मधुहा मधुसूदनः ॥ १०५ ॥

चाणूरमर्दनो मल्लो मुष्टी मुष्टिकनाशकृत् ।
मुरहा मोदका मोदी मदघ्नो नरकान्तकृत् ॥ १०६ ॥

विद्याध्यायी भूमिशायी सुदामा सुसखा सुखी ।
सकलो विकलो वैद्यः कलितो वै कलानिधिः ॥ १०७ ॥

विद्याशाली विशाली च पितृमातृविमोक्षकः ।
रुक्मिणीरमणो रम्यः कालिन्दीपतिः शङ्खहा ॥ १०८ ॥

पाञ्चजन्यो महापद्मो बहुनायकनायकः ।
धुन्धुमारो निकुम्भघ्नः शम्बरान्तो रतिप्रियः ॥ १०९ ॥

प्रद्युम्नश्चानिरुद्धश्च सात्वतां पतिरर्जुनः ।
फाल्गुनश्च गुडाकेशः सव्यसाची धनञ्जयः ॥ ११० ॥

किरीटी च धनुष्पाणिर्धनुर्वेदविशारदः ॥

शिखण्डी सात्यकिः शैब्यो भीमो भीमपराक्रमः ॥ १११॥

पाञ्चालश्चाभिमन्युश्च सौभद्रो द्रौपदीपति ।
युधिष्ठिरो धर्मराजः सत्यवादी शुचिव्रतः ॥ ११२ ॥

नकुलः सहदेवश्च कर्णो दुर्योधनो घृणी ।
गाङ्गेयोऽथगदापाणिर्भीष्मो भागीरथीसुतः ॥ ११३ ॥

प्रज्ञाचक्षुर्धृतराष्ट्रो भारद्वाजोऽथगौतमः ।
अश्वत्थामा विकर्णश्चजह्नुर्युद्धविशारदः ॥ ११४ ॥

सीमन्तिको गदी गाल्वो विश्वामित्रो दुरासदः ।
दुर्वासा दुर्विनीतश्च मार्कण्डेयो महामुनिः ॥ ११५ ॥

लोमशो निर्मलोऽलोमी दीर्घायुश्च चिरोऽचिरी ।
पुनर्जीवी मृतो भावी भूतो भव्यो भविष्यकः ॥ ११६ ॥

त्रिकालोऽथ त्रिलिङ्गश्च त्रिनेत्रस्त्रिपदीपतिः ।
यादवो याज्ञवल्क्यश्च यदुवंशविवर्धनः ॥ ११७ ॥

शल्यक्रीडी विक्रीडश्च यादवान्तकरः कलिः ।
सदयो हृदयो दायो दायदो दायभाग्दयी ॥ ११८ ॥

महोदधिर्महीपृष्ठो नीलपर्वतवासकृत ।
एकवर्णो विवर्णश्च सर्ववर्णबहिश्चरः ॥ ११९ ॥

यज्ञनिन्दी वेदनिन्दी वेदबाह्यो बलो बलिः ।
बौद्धारिर्बाधको बाधो जगन्नाथो जगत्पतिः ॥ १२० ॥

भक्तिर्भागवतो भागी विभक्तो भगवत्प्रियः ।
त्रिग्रामोऽथ नवारण्यो गुह्योपनिषदासनः ॥ १२१ ॥

शालिग्रामः शिलायुक्तो विशालो गण्डकाश्रयः ।
श्रुतदेवः श्रुतः श्रावी श्रुतबोधः श्रुतश्रवाः ॥ १२२ ॥

कल्किः कालकलः कल्को दुष्टम्लेच्छविनाश कृत् ।
कुङ्कुमी धवलो धीरः क्षमाकरो वृषाकपिः ॥ १२३ ॥

किङ्करः किन्नरः कण्वः केकी किम्पुरुषाधिपः ।
एकरोमा विरोमा च बहुरोमा बृहत्कविः ॥ १२४ ॥

वज्रप्रहरणो वज्री वृत्रघ्नो वासवानुजः ।
बहुतीर्थकरस्तीर्थः सर्वतीर्थजनेश्वरः ॥ १२५ ॥

व्यतीपातोपरागश्च दानवृद्धिकरः शुभः ।
असङ्ख्येयोऽप्रमेयश्च सङ्ख्याकारो विसङ्ख्यकः ॥ १२६ ॥

मिहिकोत्तारकस्तारो बालचन्द्रः सुधाकरः ।
किम्वर्णः कीदृशः किञ्चित्किंस्वभावः किमाश्रयः ॥ १२७ ॥

निर्लोकश्च निराकारी बह्वाकारैककारकः ।
दौहित्रः पुत्रिकः पौत्रो नप्ता वंशधरो धरः ॥ १२८ ॥

द्रवीभूतो दयालुश्च सर्वसिद्धिप्रदो मणिः ॥ १२९ ॥
आधारोऽपि विधारश्च धरासूनुः सुमङ्गलः ।
मङ्गलो मङ्गलाकारो माङ्गल्यः सर्वमङ्गलः ॥ १३० ॥

नाम्नां सहस्रं नामेदं विष्णोरतुलतेजसः ।
सर्वसिद्धिकरं काम्यं पुण्यं हरिहरात्मकम् ॥ १३१ ॥

यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।
यश्चेदं शृणुयान्नित्यं नरो निश्चलमानसः ।
त्रिसन्ध्यं श्रद्धया युक्तः सर्वपापैः प्रमुच्यते ॥ १३२ ॥

सहस्त्राक्षः सहस्राङ्घ्रि सहस्त्रवदनोज्जवलः ।
सहस्त्रनामानन्ताक्षः सहस्त्रभुज ते नमः ।।

इति श्रीस्कन्दमहापुराणे आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये विष्णुसहस्रनामोऽध्यायः ॥

*स्रोत -: स्कन्द पुराण, आवन्त्यखण्ड, अवन्तिक्षेत्र माहात्म्य 

No comments: