Wednesday, October 3, 2018

श्रीहरिनाममालास्तोत्रम्







गोविन्दं गोकुलानन्दम् गोपालम् गोपिवल्लभम् ।

गोवर्द्धनोद्धरम् धीरम् तम् वन्दे गोमतीप्रियम् ॥ १ ॥



नारायणम् निराकारम् नरवीरम् नरोत्तमम् ।

नृसिंहम् नागनाथम् च तम् वन्दे नरकांत्तकम् ॥ २ ॥



पीतांबरम् पद्मनाभम् पद्माक्षम् पुरुषोत्तमम् ।

पवित्रम् परमानन्दम् तम् वन्दे परमेश्वरम् ॥ ३ ॥



राघवम् रामचन्द्रम् च रावणारिम् रमापतिम् ।

राजीवलोचनम् रामम् तम् वन्दे रघुनन्दनम् ॥ ४ ॥



वामनम् विश्वरूपम् च वासुदेवम् च विठ्ठलम् ।

विश्वेश्वरम् विभुम् व्यासम् तम् वन्दे वेदवल्लभम् ॥ ५ ॥



दामोदरम् दिव्यसिंहम् दयालुम् दीननायकम् ।

दैत्यारिम् देवदेवेशम् तम् वन्दे देवकी-सुतम् ॥ ६ ॥



मुरारिम् माधवम् मत्स्यम् मुकुन्दम्  मुष्टिमर्दनम् ।

मुञ्जकेशम् महाबाहुम् तम् वन्दे मधुसूदनम् ॥ ७ ॥



केशवम् कमलाकान्तम् कामेशम् कौस्तुभप्रियम् ।

कौमोदकीधरम् कृष्णम् तम् वन्दे कौरवान्तकम् ॥ ८ ॥



भूधरम् भुवनानन्दम् भूतेशम् भूतनायकम् ।

भावनैकम् भुजंगेशम् तम् वन्दे भवनाशनम् ॥ ९ ॥



जनार्दनम् जगन्नाथम् जगज्जड्यविनाशकम् ।

जामदग्न्यम् वरम् ज्योति: तम् वन्दे जलशायिनम् ॥ १० ॥



चतुर्भुजम् चिदानन्दम् चाणुरमल्लमर्दनम् ।

चराचरगतम् देवम् तम् वन्दे चक्रपाणिनम् ॥ ११ ॥



श्रिय: करम् श्रियो नाथम् श्रीधरम् श्रीवरप्रदम् ।

श्रीवत्सलधरम् सौम्यं तम् वन्दे श्रीसुरेश्वरम् ॥ १२ ॥



योगीश्वरम् यज्ञपतिम् यशोदानन्ददायकम् ।

यमुनाजलकल्लोलम् तम् वन्दे यदुनायकम् ॥ १३ ॥



शालिग्रामम् शिलाशुद्धम् शंखचक्रोपशोभितम् ।

सुरासुरैस्सदा सेव्यम् तम् वन्दे साधुवल्लभम् ॥ १४ ॥



त्रिविक्रमम् तपोमूर्तिम् त्रिविधाघौघनाशनम् ।

त्रिस्थलम् तीर्थराजेन्द्रम् तम् वन्दे तुलसीप्रियम् ॥ १५ ॥



अनन्तम् आदिपुरुषम् अच्युतम् च वरप्रदम् ।

आनन्दम् च सदानन्दम् तम् वन्दे च अघनाशनम् ॥ १६ ॥



लीलयोद्‌धृतभूभारम् लोकसत्त्वैकवंदितम् ।

लोकेश्वरम् च श्रीकांतम् तम् वन्दे लक्ष्मणप्रियम् ॥ १७ ॥



हरिम् च हरिणाक्षम् च हरिनाथम् हरिप्रियम् ।

हलायुधसहायम् च तम् वन्दे हनुमत्पतिम् ॥ १८ ॥



हरिनामकृता माला पवित्रा पापनाशिनी ।

बलिराजेंद्रेण चोक्ता कण्ठे धार्या प्रयत्नत: ॥ १९ ॥



इति बलिराजेन्द्रेणोक्तम् हरिनाममालास्तोत्रम् संपूर्णम्

No comments: